सुबन्तावली ?कलहकारिन्

Roma

पुमान्एकद्विबहु
प्रथमाकलहकारी कलहकारिणौ कलहकारिणः
सम्बोधनम्कलहकारिन् कलहकारिणौ कलहकारिणः
द्वितीयाकलहकारिणम् कलहकारिणौ कलहकारिणः
तृतीयाकलहकारिणा कलहकारिभ्याम् कलहकारिभिः
चतुर्थीकलहकारिणे कलहकारिभ्याम् कलहकारिभ्यः
पञ्चमीकलहकारिणः कलहकारिभ्याम् कलहकारिभ्यः
षष्ठीकलहकारिणः कलहकारिणोः कलहकारिणाम्
सप्तमीकलहकारिणि कलहकारिणोः कलहकारिषु

समास कलहकारि

अव्यय ॰कलहकारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria