Declension table of kalahakāma

Deva

MasculineSingularDualPlural
Nominativekalahakāmaḥ kalahakāmau kalahakāmāḥ
Vocativekalahakāma kalahakāmau kalahakāmāḥ
Accusativekalahakāmam kalahakāmau kalahakāmān
Instrumentalkalahakāmena kalahakāmābhyām kalahakāmaiḥ kalahakāmebhiḥ
Dativekalahakāmāya kalahakāmābhyām kalahakāmebhyaḥ
Ablativekalahakāmāt kalahakāmābhyām kalahakāmebhyaḥ
Genitivekalahakāmasya kalahakāmayoḥ kalahakāmānām
Locativekalahakāme kalahakāmayoḥ kalahakāmeṣu

Compound kalahakāma -

Adverb -kalahakāmam -kalahakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria