Declension table of ?kalahāyitavya

Deva

NeuterSingularDualPlural
Nominativekalahāyitavyam kalahāyitavye kalahāyitavyāni
Vocativekalahāyitavya kalahāyitavye kalahāyitavyāni
Accusativekalahāyitavyam kalahāyitavye kalahāyitavyāni
Instrumentalkalahāyitavyena kalahāyitavyābhyām kalahāyitavyaiḥ
Dativekalahāyitavyāya kalahāyitavyābhyām kalahāyitavyebhyaḥ
Ablativekalahāyitavyāt kalahāyitavyābhyām kalahāyitavyebhyaḥ
Genitivekalahāyitavyasya kalahāyitavyayoḥ kalahāyitavyānām
Locativekalahāyitavye kalahāyitavyayoḥ kalahāyitavyeṣu

Compound kalahāyitavya -

Adverb -kalahāyitavyam -kalahāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria