Declension table of ?kalahāyitavya

Deva

MasculineSingularDualPlural
Nominativekalahāyitavyaḥ kalahāyitavyau kalahāyitavyāḥ
Vocativekalahāyitavya kalahāyitavyau kalahāyitavyāḥ
Accusativekalahāyitavyam kalahāyitavyau kalahāyitavyān
Instrumentalkalahāyitavyena kalahāyitavyābhyām kalahāyitavyaiḥ kalahāyitavyebhiḥ
Dativekalahāyitavyāya kalahāyitavyābhyām kalahāyitavyebhyaḥ
Ablativekalahāyitavyāt kalahāyitavyābhyām kalahāyitavyebhyaḥ
Genitivekalahāyitavyasya kalahāyitavyayoḥ kalahāyitavyānām
Locativekalahāyitavye kalahāyitavyayoḥ kalahāyitavyeṣu

Compound kalahāyitavya -

Adverb -kalahāyitavyam -kalahāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria