Declension table of ?kalahāyiṣyat

Deva

MasculineSingularDualPlural
Nominativekalahāyiṣyan kalahāyiṣyantau kalahāyiṣyantaḥ
Vocativekalahāyiṣyan kalahāyiṣyantau kalahāyiṣyantaḥ
Accusativekalahāyiṣyantam kalahāyiṣyantau kalahāyiṣyataḥ
Instrumentalkalahāyiṣyatā kalahāyiṣyadbhyām kalahāyiṣyadbhiḥ
Dativekalahāyiṣyate kalahāyiṣyadbhyām kalahāyiṣyadbhyaḥ
Ablativekalahāyiṣyataḥ kalahāyiṣyadbhyām kalahāyiṣyadbhyaḥ
Genitivekalahāyiṣyataḥ kalahāyiṣyatoḥ kalahāyiṣyatām
Locativekalahāyiṣyati kalahāyiṣyatoḥ kalahāyiṣyatsu

Compound kalahāyiṣyat -

Adverb -kalahāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria