Declension table of ?kalahāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativekalahāyiṣyantī kalahāyiṣyantyau kalahāyiṣyantyaḥ
Vocativekalahāyiṣyanti kalahāyiṣyantyau kalahāyiṣyantyaḥ
Accusativekalahāyiṣyantīm kalahāyiṣyantyau kalahāyiṣyantīḥ
Instrumentalkalahāyiṣyantyā kalahāyiṣyantībhyām kalahāyiṣyantībhiḥ
Dativekalahāyiṣyantyai kalahāyiṣyantībhyām kalahāyiṣyantībhyaḥ
Ablativekalahāyiṣyantyāḥ kalahāyiṣyantībhyām kalahāyiṣyantībhyaḥ
Genitivekalahāyiṣyantyāḥ kalahāyiṣyantyoḥ kalahāyiṣyantīnām
Locativekalahāyiṣyantyām kalahāyiṣyantyoḥ kalahāyiṣyantīṣu

Compound kalahāyiṣyanti - kalahāyiṣyantī -

Adverb -kalahāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria