Declension table of ?kalahāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekalahāyiṣyamāṇā kalahāyiṣyamāṇe kalahāyiṣyamāṇāḥ
Vocativekalahāyiṣyamāṇe kalahāyiṣyamāṇe kalahāyiṣyamāṇāḥ
Accusativekalahāyiṣyamāṇām kalahāyiṣyamāṇe kalahāyiṣyamāṇāḥ
Instrumentalkalahāyiṣyamāṇayā kalahāyiṣyamāṇābhyām kalahāyiṣyamāṇābhiḥ
Dativekalahāyiṣyamāṇāyai kalahāyiṣyamāṇābhyām kalahāyiṣyamāṇābhyaḥ
Ablativekalahāyiṣyamāṇāyāḥ kalahāyiṣyamāṇābhyām kalahāyiṣyamāṇābhyaḥ
Genitivekalahāyiṣyamāṇāyāḥ kalahāyiṣyamāṇayoḥ kalahāyiṣyamāṇānām
Locativekalahāyiṣyamāṇāyām kalahāyiṣyamāṇayoḥ kalahāyiṣyamāṇāsu

Adverb -kalahāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria