सुबन्तावली ?कलहंसक

Roma

पुमान्एकद्विबहु
प्रथमाकलहंसकः कलहंसकौ कलहंसकाः
सम्बोधनम्कलहंसक कलहंसकौ कलहंसकाः
द्वितीयाकलहंसकम् कलहंसकौ कलहंसकान्
तृतीयाकलहंसकेन कलहंसकाभ्याम् कलहंसकैः कलहंसकेभिः
चतुर्थीकलहंसकाय कलहंसकाभ्याम् कलहंसकेभ्यः
पञ्चमीकलहंसकात् कलहंसकाभ्याम् कलहंसकेभ्यः
षष्ठीकलहंसकस्य कलहंसकयोः कलहंसकानाम्
सप्तमीकलहंसके कलहंसकयोः कलहंसकेषु

समास कलहंसक

अव्यय ॰कलहंसकम् ॰कलहंसकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria