Declension table of ?kalaṅkyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kalaṅkyamānam | kalaṅkyamāne | kalaṅkyamānāni |
Vocative | kalaṅkyamāna | kalaṅkyamāne | kalaṅkyamānāni |
Accusative | kalaṅkyamānam | kalaṅkyamāne | kalaṅkyamānāni |
Instrumental | kalaṅkyamānena | kalaṅkyamānābhyām | kalaṅkyamānaiḥ |
Dative | kalaṅkyamānāya | kalaṅkyamānābhyām | kalaṅkyamānebhyaḥ |
Ablative | kalaṅkyamānāt | kalaṅkyamānābhyām | kalaṅkyamānebhyaḥ |
Genitive | kalaṅkyamānasya | kalaṅkyamānayoḥ | kalaṅkyamānānām |
Locative | kalaṅkyamāne | kalaṅkyamānayoḥ | kalaṅkyamāneṣu |