Declension table of ?kalaṅkyamāna

Deva

NeuterSingularDualPlural
Nominativekalaṅkyamānam kalaṅkyamāne kalaṅkyamānāni
Vocativekalaṅkyamāna kalaṅkyamāne kalaṅkyamānāni
Accusativekalaṅkyamānam kalaṅkyamāne kalaṅkyamānāni
Instrumentalkalaṅkyamānena kalaṅkyamānābhyām kalaṅkyamānaiḥ
Dativekalaṅkyamānāya kalaṅkyamānābhyām kalaṅkyamānebhyaḥ
Ablativekalaṅkyamānāt kalaṅkyamānābhyām kalaṅkyamānebhyaḥ
Genitivekalaṅkyamānasya kalaṅkyamānayoḥ kalaṅkyamānānām
Locativekalaṅkyamāne kalaṅkyamānayoḥ kalaṅkyamāneṣu

Compound kalaṅkyamāna -

Adverb -kalaṅkyamānam -kalaṅkyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria