Declension table of ?kalaṅkyamāna

Deva

MasculineSingularDualPlural
Nominativekalaṅkyamānaḥ kalaṅkyamānau kalaṅkyamānāḥ
Vocativekalaṅkyamāna kalaṅkyamānau kalaṅkyamānāḥ
Accusativekalaṅkyamānam kalaṅkyamānau kalaṅkyamānān
Instrumentalkalaṅkyamānena kalaṅkyamānābhyām kalaṅkyamānaiḥ kalaṅkyamānebhiḥ
Dativekalaṅkyamānāya kalaṅkyamānābhyām kalaṅkyamānebhyaḥ
Ablativekalaṅkyamānāt kalaṅkyamānābhyām kalaṅkyamānebhyaḥ
Genitivekalaṅkyamānasya kalaṅkyamānayoḥ kalaṅkyamānānām
Locativekalaṅkyamāne kalaṅkyamānayoḥ kalaṅkyamāneṣu

Compound kalaṅkyamāna -

Adverb -kalaṅkyamānam -kalaṅkyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria