Declension table of ?kalaṅkitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kalaṅkitavat | kalaṅkitavantī kalaṅkitavatī | kalaṅkitavanti |
Vocative | kalaṅkitavat | kalaṅkitavantī kalaṅkitavatī | kalaṅkitavanti |
Accusative | kalaṅkitavat | kalaṅkitavantī kalaṅkitavatī | kalaṅkitavanti |
Instrumental | kalaṅkitavatā | kalaṅkitavadbhyām | kalaṅkitavadbhiḥ |
Dative | kalaṅkitavate | kalaṅkitavadbhyām | kalaṅkitavadbhyaḥ |
Ablative | kalaṅkitavataḥ | kalaṅkitavadbhyām | kalaṅkitavadbhyaḥ |
Genitive | kalaṅkitavataḥ | kalaṅkitavatoḥ | kalaṅkitavatām |
Locative | kalaṅkitavati | kalaṅkitavatoḥ | kalaṅkitavatsu |