सुबन्तावली ?कलङ्कितवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकलङ्कितवत् कलङ्कितवन्ती कलङ्कितवती कलङ्कितवन्ति
सम्बोधनम्कलङ्कितवत् कलङ्कितवन्ती कलङ्कितवती कलङ्कितवन्ति
द्वितीयाकलङ्कितवत् कलङ्कितवन्ती कलङ्कितवती कलङ्कितवन्ति
तृतीयाकलङ्कितवता कलङ्कितवद्भ्याम् कलङ्कितवद्भिः
चतुर्थीकलङ्कितवते कलङ्कितवद्भ्याम् कलङ्कितवद्भ्यः
पञ्चमीकलङ्कितवतः कलङ्कितवद्भ्याम् कलङ्कितवद्भ्यः
षष्ठीकलङ्कितवतः कलङ्कितवतोः कलङ्कितवताम्
सप्तमीकलङ्कितवति कलङ्कितवतोः कलङ्कितवत्सु

अव्यय ॰कलङ्कितवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria