Declension table of ?kalaṅkayitavyā

Deva

FeminineSingularDualPlural
Nominativekalaṅkayitavyā kalaṅkayitavye kalaṅkayitavyāḥ
Vocativekalaṅkayitavye kalaṅkayitavye kalaṅkayitavyāḥ
Accusativekalaṅkayitavyām kalaṅkayitavye kalaṅkayitavyāḥ
Instrumentalkalaṅkayitavyayā kalaṅkayitavyābhyām kalaṅkayitavyābhiḥ
Dativekalaṅkayitavyāyai kalaṅkayitavyābhyām kalaṅkayitavyābhyaḥ
Ablativekalaṅkayitavyāyāḥ kalaṅkayitavyābhyām kalaṅkayitavyābhyaḥ
Genitivekalaṅkayitavyāyāḥ kalaṅkayitavyayoḥ kalaṅkayitavyānām
Locativekalaṅkayitavyāyām kalaṅkayitavyayoḥ kalaṅkayitavyāsu

Adverb -kalaṅkayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria