Declension table of ?kalaṅkayitavya

Deva

NeuterSingularDualPlural
Nominativekalaṅkayitavyam kalaṅkayitavye kalaṅkayitavyāni
Vocativekalaṅkayitavya kalaṅkayitavye kalaṅkayitavyāni
Accusativekalaṅkayitavyam kalaṅkayitavye kalaṅkayitavyāni
Instrumentalkalaṅkayitavyena kalaṅkayitavyābhyām kalaṅkayitavyaiḥ
Dativekalaṅkayitavyāya kalaṅkayitavyābhyām kalaṅkayitavyebhyaḥ
Ablativekalaṅkayitavyāt kalaṅkayitavyābhyām kalaṅkayitavyebhyaḥ
Genitivekalaṅkayitavyasya kalaṅkayitavyayoḥ kalaṅkayitavyānām
Locativekalaṅkayitavye kalaṅkayitavyayoḥ kalaṅkayitavyeṣu

Compound kalaṅkayitavya -

Adverb -kalaṅkayitavyam -kalaṅkayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria