Declension table of ?kalaṅkayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekalaṅkayiṣyantī kalaṅkayiṣyantyau kalaṅkayiṣyantyaḥ
Vocativekalaṅkayiṣyanti kalaṅkayiṣyantyau kalaṅkayiṣyantyaḥ
Accusativekalaṅkayiṣyantīm kalaṅkayiṣyantyau kalaṅkayiṣyantīḥ
Instrumentalkalaṅkayiṣyantyā kalaṅkayiṣyantībhyām kalaṅkayiṣyantībhiḥ
Dativekalaṅkayiṣyantyai kalaṅkayiṣyantībhyām kalaṅkayiṣyantībhyaḥ
Ablativekalaṅkayiṣyantyāḥ kalaṅkayiṣyantībhyām kalaṅkayiṣyantībhyaḥ
Genitivekalaṅkayiṣyantyāḥ kalaṅkayiṣyantyoḥ kalaṅkayiṣyantīnām
Locativekalaṅkayiṣyantyām kalaṅkayiṣyantyoḥ kalaṅkayiṣyantīṣu

Compound kalaṅkayiṣyanti - kalaṅkayiṣyantī -

Adverb -kalaṅkayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria