Declension table of ?kalaṅkayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kalaṅkayiṣyamāṇā | kalaṅkayiṣyamāṇe | kalaṅkayiṣyamāṇāḥ |
Vocative | kalaṅkayiṣyamāṇe | kalaṅkayiṣyamāṇe | kalaṅkayiṣyamāṇāḥ |
Accusative | kalaṅkayiṣyamāṇām | kalaṅkayiṣyamāṇe | kalaṅkayiṣyamāṇāḥ |
Instrumental | kalaṅkayiṣyamāṇayā | kalaṅkayiṣyamāṇābhyām | kalaṅkayiṣyamāṇābhiḥ |
Dative | kalaṅkayiṣyamāṇāyai | kalaṅkayiṣyamāṇābhyām | kalaṅkayiṣyamāṇābhyaḥ |
Ablative | kalaṅkayiṣyamāṇāyāḥ | kalaṅkayiṣyamāṇābhyām | kalaṅkayiṣyamāṇābhyaḥ |
Genitive | kalaṅkayiṣyamāṇāyāḥ | kalaṅkayiṣyamāṇayoḥ | kalaṅkayiṣyamāṇānām |
Locative | kalaṅkayiṣyamāṇāyām | kalaṅkayiṣyamāṇayoḥ | kalaṅkayiṣyamāṇāsu |