Declension table of ?kalaṅkayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekalaṅkayiṣyamāṇā kalaṅkayiṣyamāṇe kalaṅkayiṣyamāṇāḥ
Vocativekalaṅkayiṣyamāṇe kalaṅkayiṣyamāṇe kalaṅkayiṣyamāṇāḥ
Accusativekalaṅkayiṣyamāṇām kalaṅkayiṣyamāṇe kalaṅkayiṣyamāṇāḥ
Instrumentalkalaṅkayiṣyamāṇayā kalaṅkayiṣyamāṇābhyām kalaṅkayiṣyamāṇābhiḥ
Dativekalaṅkayiṣyamāṇāyai kalaṅkayiṣyamāṇābhyām kalaṅkayiṣyamāṇābhyaḥ
Ablativekalaṅkayiṣyamāṇāyāḥ kalaṅkayiṣyamāṇābhyām kalaṅkayiṣyamāṇābhyaḥ
Genitivekalaṅkayiṣyamāṇāyāḥ kalaṅkayiṣyamāṇayoḥ kalaṅkayiṣyamāṇānām
Locativekalaṅkayiṣyamāṇāyām kalaṅkayiṣyamāṇayoḥ kalaṅkayiṣyamāṇāsu

Adverb -kalaṅkayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria