Declension table of ?kalaṅkayiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kalaṅkayiṣyamāṇam | kalaṅkayiṣyamāṇe | kalaṅkayiṣyamāṇāni |
Vocative | kalaṅkayiṣyamāṇa | kalaṅkayiṣyamāṇe | kalaṅkayiṣyamāṇāni |
Accusative | kalaṅkayiṣyamāṇam | kalaṅkayiṣyamāṇe | kalaṅkayiṣyamāṇāni |
Instrumental | kalaṅkayiṣyamāṇena | kalaṅkayiṣyamāṇābhyām | kalaṅkayiṣyamāṇaiḥ |
Dative | kalaṅkayiṣyamāṇāya | kalaṅkayiṣyamāṇābhyām | kalaṅkayiṣyamāṇebhyaḥ |
Ablative | kalaṅkayiṣyamāṇāt | kalaṅkayiṣyamāṇābhyām | kalaṅkayiṣyamāṇebhyaḥ |
Genitive | kalaṅkayiṣyamāṇasya | kalaṅkayiṣyamāṇayoḥ | kalaṅkayiṣyamāṇānām |
Locative | kalaṅkayiṣyamāṇe | kalaṅkayiṣyamāṇayoḥ | kalaṅkayiṣyamāṇeṣu |