Declension table of ?kalaṅkayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekalaṅkayiṣyamāṇaḥ kalaṅkayiṣyamāṇau kalaṅkayiṣyamāṇāḥ
Vocativekalaṅkayiṣyamāṇa kalaṅkayiṣyamāṇau kalaṅkayiṣyamāṇāḥ
Accusativekalaṅkayiṣyamāṇam kalaṅkayiṣyamāṇau kalaṅkayiṣyamāṇān
Instrumentalkalaṅkayiṣyamāṇena kalaṅkayiṣyamāṇābhyām kalaṅkayiṣyamāṇaiḥ kalaṅkayiṣyamāṇebhiḥ
Dativekalaṅkayiṣyamāṇāya kalaṅkayiṣyamāṇābhyām kalaṅkayiṣyamāṇebhyaḥ
Ablativekalaṅkayiṣyamāṇāt kalaṅkayiṣyamāṇābhyām kalaṅkayiṣyamāṇebhyaḥ
Genitivekalaṅkayiṣyamāṇasya kalaṅkayiṣyamāṇayoḥ kalaṅkayiṣyamāṇānām
Locativekalaṅkayiṣyamāṇe kalaṅkayiṣyamāṇayoḥ kalaṅkayiṣyamāṇeṣu

Compound kalaṅkayiṣyamāṇa -

Adverb -kalaṅkayiṣyamāṇam -kalaṅkayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria