Declension table of ?kalaṅkayantī

Deva

FeminineSingularDualPlural
Nominativekalaṅkayantī kalaṅkayantyau kalaṅkayantyaḥ
Vocativekalaṅkayanti kalaṅkayantyau kalaṅkayantyaḥ
Accusativekalaṅkayantīm kalaṅkayantyau kalaṅkayantīḥ
Instrumentalkalaṅkayantyā kalaṅkayantībhyām kalaṅkayantībhiḥ
Dativekalaṅkayantyai kalaṅkayantībhyām kalaṅkayantībhyaḥ
Ablativekalaṅkayantyāḥ kalaṅkayantībhyām kalaṅkayantībhyaḥ
Genitivekalaṅkayantyāḥ kalaṅkayantyoḥ kalaṅkayantīnām
Locativekalaṅkayantyām kalaṅkayantyoḥ kalaṅkayantīṣu

Compound kalaṅkayanti - kalaṅkayantī -

Adverb -kalaṅkayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria