Declension table of ?kalaṅkanīya

Deva

MasculineSingularDualPlural
Nominativekalaṅkanīyaḥ kalaṅkanīyau kalaṅkanīyāḥ
Vocativekalaṅkanīya kalaṅkanīyau kalaṅkanīyāḥ
Accusativekalaṅkanīyam kalaṅkanīyau kalaṅkanīyān
Instrumentalkalaṅkanīyena kalaṅkanīyābhyām kalaṅkanīyaiḥ kalaṅkanīyebhiḥ
Dativekalaṅkanīyāya kalaṅkanīyābhyām kalaṅkanīyebhyaḥ
Ablativekalaṅkanīyāt kalaṅkanīyābhyām kalaṅkanīyebhyaḥ
Genitivekalaṅkanīyasya kalaṅkanīyayoḥ kalaṅkanīyānām
Locativekalaṅkanīye kalaṅkanīyayoḥ kalaṅkanīyeṣu

Compound kalaṅkanīya -

Adverb -kalaṅkanīyam -kalaṅkanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria