सुबन्तावली ?कलङ्ककर

Roma

नपुंसकम्एकद्विबहु
प्रथमाकलङ्ककरम् कलङ्ककरे कलङ्ककराणि
सम्बोधनम्कलङ्ककर कलङ्ककरे कलङ्ककराणि
द्वितीयाकलङ्ककरम् कलङ्ककरे कलङ्ककराणि
तृतीयाकलङ्ककरेण कलङ्ककराभ्याम् कलङ्ककरैः
चतुर्थीकलङ्ककराय कलङ्ककराभ्याम् कलङ्ककरेभ्यः
पञ्चमीकलङ्ककरात् कलङ्ककराभ्याम् कलङ्ककरेभ्यः
षष्ठीकलङ्ककरस्य कलङ्ककरयोः कलङ्ककराणाम्
सप्तमीकलङ्ककरे कलङ्ककरयोः कलङ्ककरेषु

समास कलङ्ककर

अव्यय ॰कलङ्ककरम् ॰कलङ्ककरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria