सुबन्तावली ?कलभवल्लभ

Roma

पुमान्एकद्विबहु
प्रथमाकलभवल्लभः कलभवल्लभौ कलभवल्लभाः
सम्बोधनम्कलभवल्लभ कलभवल्लभौ कलभवल्लभाः
द्वितीयाकलभवल्लभम् कलभवल्लभौ कलभवल्लभान्
तृतीयाकलभवल्लभेन कलभवल्लभाभ्याम् कलभवल्लभैः कलभवल्लभेभिः
चतुर्थीकलभवल्लभाय कलभवल्लभाभ्याम् कलभवल्लभेभ्यः
पञ्चमीकलभवल्लभात् कलभवल्लभाभ्याम् कलभवल्लभेभ्यः
षष्ठीकलभवल्लभस्य कलभवल्लभयोः कलभवल्लभानाम्
सप्तमीकलभवल्लभे कलभवल्लभयोः कलभवल्लभेषु

समास कलभवल्लभ

अव्यय ॰कलभवल्लभम् ॰कलभवल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria