सुबन्तावली ?कलायखञ्ज

Roma

पुमान्एकद्विबहु
प्रथमाकलायखञ्जः कलायखञ्जौ कलायखञ्जाः
सम्बोधनम्कलायखञ्ज कलायखञ्जौ कलायखञ्जाः
द्वितीयाकलायखञ्जम् कलायखञ्जौ कलायखञ्जान्
तृतीयाकलायखञ्जेन कलायखञ्जाभ्याम् कलायखञ्जैः कलायखञ्जेभिः
चतुर्थीकलायखञ्जाय कलायखञ्जाभ्याम् कलायखञ्जेभ्यः
पञ्चमीकलायखञ्जात् कलायखञ्जाभ्याम् कलायखञ्जेभ्यः
षष्ठीकलायखञ्जस्य कलायखञ्जयोः कलायखञ्जानाम्
सप्तमीकलायखञ्जे कलायखञ्जयोः कलायखञ्जेषु

समास कलायखञ्ज

अव्यय ॰कलायखञ्जम् ॰कलायखञ्जात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria