Declension table of kalāvatī

Deva

FeminineSingularDualPlural
Nominativekalāvatī kalāvatyau kalāvatyaḥ
Vocativekalāvati kalāvatyau kalāvatyaḥ
Accusativekalāvatīm kalāvatyau kalāvatīḥ
Instrumentalkalāvatyā kalāvatībhyām kalāvatībhiḥ
Dativekalāvatyai kalāvatībhyām kalāvatībhyaḥ
Ablativekalāvatyāḥ kalāvatībhyām kalāvatībhyaḥ
Genitivekalāvatyāḥ kalāvatyoḥ kalāvatīnām
Locativekalāvatyām kalāvatyoḥ kalāvatīṣu

Compound kalāvati - kalāvatī -

Adverb -kalāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria