Declension table of ?kalāpavatī

Deva

FeminineSingularDualPlural
Nominativekalāpavatī kalāpavatyau kalāpavatyaḥ
Vocativekalāpavati kalāpavatyau kalāpavatyaḥ
Accusativekalāpavatīm kalāpavatyau kalāpavatīḥ
Instrumentalkalāpavatyā kalāpavatībhyām kalāpavatībhiḥ
Dativekalāpavatyai kalāpavatībhyām kalāpavatībhyaḥ
Ablativekalāpavatyāḥ kalāpavatībhyām kalāpavatībhyaḥ
Genitivekalāpavatyāḥ kalāpavatyoḥ kalāpavatīnām
Locativekalāpavatyām kalāpavatyoḥ kalāpavatīṣu

Compound kalāpavati - kalāpavatī -

Adverb -kalāpavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria