Declension table of kalāpavat

Deva

NeuterSingularDualPlural
Nominativekalāpavat kalāpavantī kalāpavatī kalāpavanti
Vocativekalāpavat kalāpavantī kalāpavatī kalāpavanti
Accusativekalāpavat kalāpavantī kalāpavatī kalāpavanti
Instrumentalkalāpavatā kalāpavadbhyām kalāpavadbhiḥ
Dativekalāpavate kalāpavadbhyām kalāpavadbhyaḥ
Ablativekalāpavataḥ kalāpavadbhyām kalāpavadbhyaḥ
Genitivekalāpavataḥ kalāpavatoḥ kalāpavatām
Locativekalāpavati kalāpavatoḥ kalāpavatsu

Adverb -kalāpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria