Declension table of ?kaktavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kaktavān | kaktavantau | kaktavantaḥ |
Vocative | kaktavan | kaktavantau | kaktavantaḥ |
Accusative | kaktavantam | kaktavantau | kaktavataḥ |
Instrumental | kaktavatā | kaktavadbhyām | kaktavadbhiḥ |
Dative | kaktavate | kaktavadbhyām | kaktavadbhyaḥ |
Ablative | kaktavataḥ | kaktavadbhyām | kaktavadbhyaḥ |
Genitive | kaktavataḥ | kaktavatoḥ | kaktavatām |
Locative | kaktavati | kaktavatoḥ | kaktavatsu |