Declension table of ?kakta

Deva

MasculineSingularDualPlural
Nominativekaktaḥ kaktau kaktāḥ
Vocativekakta kaktau kaktāḥ
Accusativekaktam kaktau kaktān
Instrumentalkaktena kaktābhyām kaktaiḥ kaktebhiḥ
Dativekaktāya kaktābhyām kaktebhyaḥ
Ablativekaktāt kaktābhyām kaktebhyaḥ
Genitivekaktasya kaktayoḥ kaktānām
Locativekakte kaktayoḥ kakteṣu

Compound kakta -

Adverb -kaktam -kaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria