Declension table of ?kakiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kakiṣyamāṇaḥ | kakiṣyamāṇau | kakiṣyamāṇāḥ |
Vocative | kakiṣyamāṇa | kakiṣyamāṇau | kakiṣyamāṇāḥ |
Accusative | kakiṣyamāṇam | kakiṣyamāṇau | kakiṣyamāṇān |
Instrumental | kakiṣyamāṇena | kakiṣyamāṇābhyām | kakiṣyamāṇaiḥ kakiṣyamāṇebhiḥ |
Dative | kakiṣyamāṇāya | kakiṣyamāṇābhyām | kakiṣyamāṇebhyaḥ |
Ablative | kakiṣyamāṇāt | kakiṣyamāṇābhyām | kakiṣyamāṇebhyaḥ |
Genitive | kakiṣyamāṇasya | kakiṣyamāṇayoḥ | kakiṣyamāṇānām |
Locative | kakiṣyamāṇe | kakiṣyamāṇayoḥ | kakiṣyamāṇeṣu |