सुबन्तावली ?ककजाकृता

Roma

स्त्रीएकद्विबहु
प्रथमाककजाकृता ककजाकृते ककजाकृताः
सम्बोधनम्ककजाकृते ककजाकृते ककजाकृताः
द्वितीयाककजाकृताम् ककजाकृते ककजाकृताः
तृतीयाककजाकृतया ककजाकृताभ्याम् ककजाकृताभिः
चतुर्थीककजाकृतायै ककजाकृताभ्याम् ककजाकृताभ्यः
पञ्चमीककजाकृतायाः ककजाकृताभ्याम् ककजाकृताभ्यः
षष्ठीककजाकृतायाः ककजाकृतयोः ककजाकृतानाम्
सप्तमीककजाकृतायाम् ककजाकृतयोः ककजाकृतासु

अव्यय ॰ककजाकृतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria