सुबन्तावली ?कज्जलरोचक

Roma

पुमान्एकद्विबहु
प्रथमाकज्जलरोचकः कज्जलरोचकौ कज्जलरोचकाः
सम्बोधनम्कज्जलरोचक कज्जलरोचकौ कज्जलरोचकाः
द्वितीयाकज्जलरोचकम् कज्जलरोचकौ कज्जलरोचकान्
तृतीयाकज्जलरोचकेन कज्जलरोचकाभ्याम् कज्जलरोचकैः कज्जलरोचकेभिः
चतुर्थीकज्जलरोचकाय कज्जलरोचकाभ्याम् कज्जलरोचकेभ्यः
पञ्चमीकज्जलरोचकात् कज्जलरोचकाभ्याम् कज्जलरोचकेभ्यः
षष्ठीकज्जलरोचकस्य कज्जलरोचकयोः कज्जलरोचकानाम्
सप्तमीकज्जलरोचके कज्जलरोचकयोः कज्जलरोचकेषु

समास कज्जलरोचक

अव्यय ॰कज्जलरोचकम् ॰कज्जलरोचकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria