सुबन्तावली ?कज्जलमय

Roma

पुमान्एकद्विबहु
प्रथमाकज्जलमयः कज्जलमयौ कज्जलमयाः
सम्बोधनम्कज्जलमय कज्जलमयौ कज्जलमयाः
द्वितीयाकज्जलमयम् कज्जलमयौ कज्जलमयान्
तृतीयाकज्जलमयेन कज्जलमयाभ्याम् कज्जलमयैः कज्जलमयेभिः
चतुर्थीकज्जलमयाय कज्जलमयाभ्याम् कज्जलमयेभ्यः
पञ्चमीकज्जलमयात् कज्जलमयाभ्याम् कज्जलमयेभ्यः
षष्ठीकज्जलमयस्य कज्जलमययोः कज्जलमयानाम्
सप्तमीकज्जलमये कज्जलमययोः कज्जलमयेषु

समास कज्जलमय

अव्यय ॰कज्जलमयम् ॰कज्जलमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria