Declension table of ?kajitavya

Deva

NeuterSingularDualPlural
Nominativekajitavyam kajitavye kajitavyāni
Vocativekajitavya kajitavye kajitavyāni
Accusativekajitavyam kajitavye kajitavyāni
Instrumentalkajitavyena kajitavyābhyām kajitavyaiḥ
Dativekajitavyāya kajitavyābhyām kajitavyebhyaḥ
Ablativekajitavyāt kajitavyābhyām kajitavyebhyaḥ
Genitivekajitavyasya kajitavyayoḥ kajitavyānām
Locativekajitavye kajitavyayoḥ kajitavyeṣu

Compound kajitavya -

Adverb -kajitavyam -kajitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria