Declension table of ?kajiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekajiṣyamāṇā kajiṣyamāṇe kajiṣyamāṇāḥ
Vocativekajiṣyamāṇe kajiṣyamāṇe kajiṣyamāṇāḥ
Accusativekajiṣyamāṇām kajiṣyamāṇe kajiṣyamāṇāḥ
Instrumentalkajiṣyamāṇayā kajiṣyamāṇābhyām kajiṣyamāṇābhiḥ
Dativekajiṣyamāṇāyai kajiṣyamāṇābhyām kajiṣyamāṇābhyaḥ
Ablativekajiṣyamāṇāyāḥ kajiṣyamāṇābhyām kajiṣyamāṇābhyaḥ
Genitivekajiṣyamāṇāyāḥ kajiṣyamāṇayoḥ kajiṣyamāṇānām
Locativekajiṣyamāṇāyām kajiṣyamāṇayoḥ kajiṣyamāṇāsu

Adverb -kajiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria