Declension table of ?kajiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekajiṣyamāṇaḥ kajiṣyamāṇau kajiṣyamāṇāḥ
Vocativekajiṣyamāṇa kajiṣyamāṇau kajiṣyamāṇāḥ
Accusativekajiṣyamāṇam kajiṣyamāṇau kajiṣyamāṇān
Instrumentalkajiṣyamāṇena kajiṣyamāṇābhyām kajiṣyamāṇaiḥ kajiṣyamāṇebhiḥ
Dativekajiṣyamāṇāya kajiṣyamāṇābhyām kajiṣyamāṇebhyaḥ
Ablativekajiṣyamāṇāt kajiṣyamāṇābhyām kajiṣyamāṇebhyaḥ
Genitivekajiṣyamāṇasya kajiṣyamāṇayoḥ kajiṣyamāṇānām
Locativekajiṣyamāṇe kajiṣyamāṇayoḥ kajiṣyamāṇeṣu

Compound kajiṣyamāṇa -

Adverb -kajiṣyamāṇam -kajiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria