Declension table of kaivalyapāda

Deva

MasculineSingularDualPlural
Nominativekaivalyapādaḥ kaivalyapādau kaivalyapādāḥ
Vocativekaivalyapāda kaivalyapādau kaivalyapādāḥ
Accusativekaivalyapādam kaivalyapādau kaivalyapādān
Instrumentalkaivalyapādena kaivalyapādābhyām kaivalyapādaiḥ kaivalyapādebhiḥ
Dativekaivalyapādāya kaivalyapādābhyām kaivalyapādebhyaḥ
Ablativekaivalyapādāt kaivalyapādābhyām kaivalyapādebhyaḥ
Genitivekaivalyapādasya kaivalyapādayoḥ kaivalyapādānām
Locativekaivalyapāde kaivalyapādayoḥ kaivalyapādeṣu

Compound kaivalyapāda -

Adverb -kaivalyapādam -kaivalyapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria