Declension table of kaivalyāśrama

Deva

MasculineSingularDualPlural
Nominativekaivalyāśramaḥ kaivalyāśramau kaivalyāśramāḥ
Vocativekaivalyāśrama kaivalyāśramau kaivalyāśramāḥ
Accusativekaivalyāśramam kaivalyāśramau kaivalyāśramān
Instrumentalkaivalyāśrameṇa kaivalyāśramābhyām kaivalyāśramaiḥ kaivalyāśramebhiḥ
Dativekaivalyāśramāya kaivalyāśramābhyām kaivalyāśramebhyaḥ
Ablativekaivalyāśramāt kaivalyāśramābhyām kaivalyāśramebhyaḥ
Genitivekaivalyāśramasya kaivalyāśramayoḥ kaivalyāśramāṇām
Locativekaivalyāśrame kaivalyāśramayoḥ kaivalyāśrameṣu

Compound kaivalyāśrama -

Adverb -kaivalyāśramam -kaivalyāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria