Declension table of kaitava

Deva

MasculineSingularDualPlural
Nominativekaitavaḥ kaitavau kaitavāḥ
Vocativekaitava kaitavau kaitavāḥ
Accusativekaitavam kaitavau kaitavān
Instrumentalkaitavena kaitavābhyām kaitavaiḥ kaitavebhiḥ
Dativekaitavāya kaitavābhyām kaitavebhyaḥ
Ablativekaitavāt kaitavābhyām kaitavebhyaḥ
Genitivekaitavasya kaitavayoḥ kaitavānām
Locativekaitave kaitavayoḥ kaitaveṣu

Compound kaitava -

Adverb -kaitavam -kaitavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria