Declension table of kailāsoddhāraṇa

Deva

NeuterSingularDualPlural
Nominativekailāsoddhāraṇam kailāsoddhāraṇe kailāsoddhāraṇāni
Vocativekailāsoddhāraṇa kailāsoddhāraṇe kailāsoddhāraṇāni
Accusativekailāsoddhāraṇam kailāsoddhāraṇe kailāsoddhāraṇāni
Instrumentalkailāsoddhāraṇena kailāsoddhāraṇābhyām kailāsoddhāraṇaiḥ
Dativekailāsoddhāraṇāya kailāsoddhāraṇābhyām kailāsoddhāraṇebhyaḥ
Ablativekailāsoddhāraṇāt kailāsoddhāraṇābhyām kailāsoddhāraṇebhyaḥ
Genitivekailāsoddhāraṇasya kailāsoddhāraṇayoḥ kailāsoddhāraṇānām
Locativekailāsoddhāraṇe kailāsoddhāraṇayoḥ kailāsoddhāraṇeṣu

Compound kailāsoddhāraṇa -

Adverb -kailāsoddhāraṇam -kailāsoddhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria