सुबन्तावली ?कैलासपण्डित

Roma

पुमान्एकद्विबहु
प्रथमाकैलासपण्डितः कैलासपण्डितौ कैलासपण्डिताः
सम्बोधनम्कैलासपण्डित कैलासपण्डितौ कैलासपण्डिताः
द्वितीयाकैलासपण्डितम् कैलासपण्डितौ कैलासपण्डितान्
तृतीयाकैलासपण्डितेन कैलासपण्डिताभ्याम् कैलासपण्डितैः कैलासपण्डितेभिः
चतुर्थीकैलासपण्डिताय कैलासपण्डिताभ्याम् कैलासपण्डितेभ्यः
पञ्चमीकैलासपण्डितात् कैलासपण्डिताभ्याम् कैलासपण्डितेभ्यः
षष्ठीकैलासपण्डितस्य कैलासपण्डितयोः कैलासपण्डितानाम्
सप्तमीकैलासपण्डिते कैलासपण्डितयोः कैलासपण्डितेषु

समास कैलासपण्डित

अव्यय ॰कैलासपण्डितम् ॰कैलासपण्डितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria