Declension table of kailāsanātha

Deva

MasculineSingularDualPlural
Nominativekailāsanāthaḥ kailāsanāthau kailāsanāthāḥ
Vocativekailāsanātha kailāsanāthau kailāsanāthāḥ
Accusativekailāsanātham kailāsanāthau kailāsanāthān
Instrumentalkailāsanāthena kailāsanāthābhyām kailāsanāthaiḥ kailāsanāthebhiḥ
Dativekailāsanāthāya kailāsanāthābhyām kailāsanāthebhyaḥ
Ablativekailāsanāthāt kailāsanāthābhyām kailāsanāthebhyaḥ
Genitivekailāsanāthasya kailāsanāthayoḥ kailāsanāthānām
Locativekailāsanāthe kailāsanāthayoḥ kailāsanātheṣu

Compound kailāsanātha -

Adverb -kailāsanātham -kailāsanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria