सुबन्तावली ?कैटभजित्

Roma

पुमान्एकद्विबहु
प्रथमाकैटभजित् कैटभजितौ कैटभजितः
सम्बोधनम्कैटभजित् कैटभजितौ कैटभजितः
द्वितीयाकैटभजितम् कैटभजितौ कैटभजितः
तृतीयाकैटभजिता कैटभजिद्भ्याम् कैटभजिद्भिः
चतुर्थीकैटभजिते कैटभजिद्भ्याम् कैटभजिद्भ्यः
पञ्चमीकैटभजितः कैटभजिद्भ्याम् कैटभजिद्भ्यः
षष्ठीकैटभजितः कैटभजितोः कैटभजिताम्
सप्तमीकैटभजिति कैटभजितोः कैटभजित्सु

समास कैटभजित्

अव्यय ॰कैटभजित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria