सुबन्तावली ?कङ्कवदन

Roma

नपुंसकम्एकद्विबहु
प्रथमाकङ्कवदनम् कङ्कवदने कङ्कवदनानि
सम्बोधनम्कङ्कवदन कङ्कवदने कङ्कवदनानि
द्वितीयाकङ्कवदनम् कङ्कवदने कङ्कवदनानि
तृतीयाकङ्कवदनेन कङ्कवदनाभ्याम् कङ्कवदनैः
चतुर्थीकङ्कवदनाय कङ्कवदनाभ्याम् कङ्कवदनेभ्यः
पञ्चमीकङ्कवदनात् कङ्कवदनाभ्याम् कङ्कवदनेभ्यः
षष्ठीकङ्कवदनस्य कङ्कवदनयोः कङ्कवदनानाम्
सप्तमीकङ्कवदने कङ्कवदनयोः कङ्कवदनेषु

समास कङ्कवदन

अव्यय ॰कङ्कवदनम् ॰कङ्कवदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria