Declension table of ?kadiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekadiṣyamāṇā kadiṣyamāṇe kadiṣyamāṇāḥ
Vocativekadiṣyamāṇe kadiṣyamāṇe kadiṣyamāṇāḥ
Accusativekadiṣyamāṇām kadiṣyamāṇe kadiṣyamāṇāḥ
Instrumentalkadiṣyamāṇayā kadiṣyamāṇābhyām kadiṣyamāṇābhiḥ
Dativekadiṣyamāṇāyai kadiṣyamāṇābhyām kadiṣyamāṇābhyaḥ
Ablativekadiṣyamāṇāyāḥ kadiṣyamāṇābhyām kadiṣyamāṇābhyaḥ
Genitivekadiṣyamāṇāyāḥ kadiṣyamāṇayoḥ kadiṣyamāṇānām
Locativekadiṣyamāṇāyām kadiṣyamāṇayoḥ kadiṣyamāṇāsu

Adverb -kadiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria