Declension table of ?kadiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekadiṣyamāṇam kadiṣyamāṇe kadiṣyamāṇāni
Vocativekadiṣyamāṇa kadiṣyamāṇe kadiṣyamāṇāni
Accusativekadiṣyamāṇam kadiṣyamāṇe kadiṣyamāṇāni
Instrumentalkadiṣyamāṇena kadiṣyamāṇābhyām kadiṣyamāṇaiḥ
Dativekadiṣyamāṇāya kadiṣyamāṇābhyām kadiṣyamāṇebhyaḥ
Ablativekadiṣyamāṇāt kadiṣyamāṇābhyām kadiṣyamāṇebhyaḥ
Genitivekadiṣyamāṇasya kadiṣyamāṇayoḥ kadiṣyamāṇānām
Locativekadiṣyamāṇe kadiṣyamāṇayoḥ kadiṣyamāṇeṣu

Compound kadiṣyamāṇa -

Adverb -kadiṣyamāṇam -kadiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria