Declension table of ?kadambapuṣpī

Deva

FeminineSingularDualPlural
Nominativekadambapuṣpī kadambapuṣpyau kadambapuṣpyaḥ
Vocativekadambapuṣpi kadambapuṣpyau kadambapuṣpyaḥ
Accusativekadambapuṣpīm kadambapuṣpyau kadambapuṣpīḥ
Instrumentalkadambapuṣpyā kadambapuṣpībhyām kadambapuṣpībhiḥ
Dativekadambapuṣpyai kadambapuṣpībhyām kadambapuṣpībhyaḥ
Ablativekadambapuṣpyāḥ kadambapuṣpībhyām kadambapuṣpībhyaḥ
Genitivekadambapuṣpyāḥ kadambapuṣpyoḥ kadambapuṣpīṇām
Locativekadambapuṣpyām kadambapuṣpyoḥ kadambapuṣpīṣu

Compound kadambapuṣpi - kadambapuṣpī -

Adverb -kadambapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria