सुबन्तावली ?कदलक

Roma

पुमान्एकद्विबहु
प्रथमाकदलकः कदलकौ कदलकाः
सम्बोधनम्कदलक कदलकौ कदलकाः
द्वितीयाकदलकम् कदलकौ कदलकान्
तृतीयाकदलकेन कदलकाभ्याम् कदलकैः कदलकेभिः
चतुर्थीकदलकाय कदलकाभ्याम् कदलकेभ्यः
पञ्चमीकदलकात् कदलकाभ्याम् कदलकेभ्यः
षष्ठीकदलकस्य कदलकयोः कदलकानाम्
सप्तमीकदलके कदलकयोः कदलकेषु

समास कदलक

अव्यय ॰कदलकम् ॰कदलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria