Declension table of kadāśaya

Deva

MasculineSingularDualPlural
Nominativekadāśayaḥ kadāśayau kadāśayāḥ
Vocativekadāśaya kadāśayau kadāśayāḥ
Accusativekadāśayam kadāśayau kadāśayān
Instrumentalkadāśayena kadāśayābhyām kadāśayaiḥ
Dativekadāśayāya kadāśayābhyām kadāśayebhyaḥ
Ablativekadāśayāt kadāśayābhyām kadāśayebhyaḥ
Genitivekadāśayasya kadāśayayoḥ kadāśayānām
Locativekadāśaye kadāśayayoḥ kadāśayeṣu

Compound kadāśaya -

Adverb -kadāśayam -kadāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria