Declension table of ?kadācāra

Deva

NeuterSingularDualPlural
Nominativekadācāram kadācāre kadācārāṇi
Vocativekadācāra kadācāre kadācārāṇi
Accusativekadācāram kadācāre kadācārāṇi
Instrumentalkadācāreṇa kadācārābhyām kadācāraiḥ
Dativekadācārāya kadācārābhyām kadācārebhyaḥ
Ablativekadācārāt kadācārābhyām kadācārebhyaḥ
Genitivekadācārasya kadācārayoḥ kadācārāṇām
Locativekadācāre kadācārayoḥ kadācāreṣu

Compound kadācāra -

Adverb -kadācāram -kadācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria