सुबन्तावली ?कचक

Roma

पुमान्एकद्विबहु
प्रथमाकचकः कचकौ कचकाः
सम्बोधनम्कचक कचकौ कचकाः
द्वितीयाकचकम् कचकौ कचकान्
तृतीयाकचकेन कचकाभ्याम् कचकैः कचकेभिः
चतुर्थीकचकाय कचकाभ्याम् कचकेभ्यः
पञ्चमीकचकात् कचकाभ्याम् कचकेभ्यः
षष्ठीकचकस्य कचकयोः कचकानाम्
सप्तमीकचके कचकयोः कचकेषु

समास कचक

अव्यय ॰कचकम् ॰कचकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria